________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
थात्म-] सर्वमपि प्रत्यर्पयेत्, अन्यथा न तद्गृहीतुं शक्यते,मयापि चायं बंधूय गृहीतोऽस्ति, |
न पुनर्बुध्या. अथासौ पुनर्वैराग्यवासितमानसः सन् दीदां गृहीतुमिबति तस्मानायं
वधमर्हति. ततस्तेन चौरेणापहृतं सर्वमपि धनं दर्शितं, राज्ञा च तद्रव्यं ययास्वपौरे॥५०॥
न्यो दत्तं. तदनंतरं श्रेणिकनृपकृतनिष्क्रमणमहोत्सवः परित्यक्तविनवदारपरिवारो रोहि णेयश्चौरो नागरैः स्तूयमानः श्रीवीरप्रयोः पार्श्वे विधिना व्रतं गृहीत्वा स्वयं पूर्वाचरितदुराचारशुष्ये विविधतपांसि तप्त्वा शुधधर्ममाराध्य प्रांतेऽनशनं विधाय स्वर्ग जगा. म. ॥ इति श्रीनगवदाणीमाहात्म्ये रौहिणेयवृत्तांतः, तदेवमुक्तंडादशगावनास्वरूपं ।।
अथ साधुसंबंधिहादशप्रतिमास्वरूपं किंचिनिगद्यते-मासाश्सत्तं ता 9 । पढमा बिश् ए तश्य १० सत्तरादिणा ॥ बहराइ ११ एगरा १२ । निख्खूपडिमाण बारसगं ॥ १ ॥ व्याख्या-प्रथमा मासिकी प्रतिमा, द्वितीया छैमासिकी, तृतीया त्रैमासिकी एवं यावत्सप्तमी सप्तमासिकी प्रतिमा, ततः प्रथमाहितीयातृतीयाशब्दै
For Private and Personal Use Only