SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-। रुपात्ता अष्टमी नवमी दशमी च प्रतिमा एकैका सप्तरात्रिदिवसप्रमाणा, तत एकाद. शीयहोरात्रिकी प्रतिमा. द्वादशी चैकरात्रिकी एव, इत्येवं निकुप्रतिमानांसाधुप्रतिझा. प्रबोधः विशेषाणां हादशकं भवतीति. ॥१६॥ तत्र मासिक्यां प्रतिमायामन्नस्य पानस्य च प्रत्येकमेकैकैव अव्यवबिन्नदानरूपा दत्तिनवेत् . द्वैमासिक्यां दत्तियं. त्रैमासिक्यां दत्तित्रयं, एवं यावत्सप्तमासिक्यांजक्तस्य पानस्य च सप्त सप्त दत्तयः स्युः, ततः सप्तरात्रिदिनप्रमाणायामष्टम्यां प्रतिमायामपान केनैकांतरोपवासेनाशितव्यं, पारणके चाचाम्लं कर्तव्यं. दत्तार्न यमस्तु नास्ति. त | था ग्रामादिभ्यो बहिरू_मुखशयनाद्यासनेन स्थित्वा घोरोपसर्गाः सोढव्याः, ततोनवम्यामपि इदमेवानुष्टानं, नवरं उत्कटिकत्वाद्यासनेन स्थातव्यं; दशम्यपीहश्येव, नवरं तस्यां गोदोहिकाद्यासनेन स्थातव्यं. तत एकादश्यपि नक्तस्वरूपैव, केवलं तस्यामपानकं षष्टगतप्रत्याख्यानंका For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy