________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
प्राह
॥ ५०४ ॥
आत्म | निग्रह्ये, व किमाश्चर्य? परं मद्यपानायत्त्वं स्वर्गे प्रापयसि तदाश्चर्ये तदाऽनयः तवं मां मा लय ? ययास्थितं वद ? चौरस्यापि तव श्रीवीर - वाणी कथं कर्णगोचरा जाता ? एवं सस्नेहं पृष्टः सन् स चौरः सर्वामपि स्वकथामादितोऽवादीत, पुनरूचे यदि जगद्गुरुत्राचं तदाहं नाश्रोष्यं तर्हि यद्य त्वया बलितः सन् कां कां विनां नावाप्स्यं किं च यस्य प्रगोरेकमपि वाक्यं प्राणिनां महाकष्टवारकं स्यात् तस्य सर्वोऽप्यागमः श्रुतः सन् प्रदाय सौख्यदः स्यादेव व्यहं किल जनकरूपेण वैरिणा वंचितः सन् तदा कर्णयोः प्रविष्टां श्री वीरवाणिं शल्यमिव मेने, परं सावन ममाधुना जीवितप्रदा जाना.
प्रातः सर्वमपहृतं धनं तुभ्यं दर्शयित्वाहं श्रीवीरपादांते वनं गृहीतुमा मि. ततोऽयेन तं राज्ञः समीपमानीय प्रोक्तं हे स्वामिन्नयं स्वस्य चौर्य मन्यते, तो जूपेन वध्योऽयमित्यादिष्टे सति अजयः प्राह हे तात यद्वेषमुच्यते तर्हि यानं धनं
For Private and Personal Use Only