________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- षु गृठो विषयष्टः, सोऽपि दीदाऽयोग्योऽतिसंक्लिष्टाध्यवसायत्वात् . १२. तया स्नेहा:
झानादीवशात्तत्वज्ञानशून्यहृदयो मूढः, स च कृत्याकृत्यादिविवेकविकलत्वाविकमूला.
यामाहतीदीदायामनईः १३. तथा ऋणातः प्रतीतस्तस्य दीदादाने दोषा अपि प्रती. ॥१ ॥
ता एव १४. ___ तथा जातिकर्मशरीरादिभिर्दूषितो जुंगितस्तत्रमातंगकोलिकडिपकमूचिकादयोऽस्पृ. श्या जातिगँगिताः, स्पृश्या अपि स्त्रीमयूरकुर्कुटकादिपोषकाः जातिजुगिताः. वंशवरवारोहणनखप्रदालनशौकरिकत्ववागरिकत्वादिनिंदितकर्मकारिणः कर्मजंगिता. पंगुकु
जवामनकाणकप्रभृतयश्च शरीरचुंगितास्तेऽपि न दीदारे लोकेऽवर्णवादसं नवात् दो षांतरोद्भवनाच्च ॥ १५ ॥ तयार्थग्रहणपूर्वकं विद्यानिमित्तं वा एतावंति दिनानि त्वदी | योऽहमित्येवं येन स्वस्य पराधीनता कृता भवेत्सोऽवबुछ नच्यते. तस्य च कलहादि. | दोषहेतुत्वाद्दीदानहता. १६, तथा रूपकादिमात्रया भृत्या धनिनामादेशकरणाय प्रवृः
For Private and Personal Use Only