________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| ने पट्कायविराधनास्वाध्यायादिहानिश्च स्यात्. ६. तया दात्रखननमार्गपातनादियो चायनि-यानिरतः स्तेनः, सोऽपि गबस्य वबंधनादिवह्वनर्यहेतुतया दीदाऽनह एव.
3. तथा श्रीगृहांतःपुरनृपशरीरादिडोहकारको राजापकारी सोऽप्युक्तहेतोरेवाऽयोग्यः ॥४१॥
७. तथा यदादिमिहामोहोदयेन वा विकलावं नीत जन्मत्तः, सोऽपि बहुदोषहेतुत्वा. दनई एव . तया न विद्यते दर्शनं नेत्रं सम्यक्त्वं वा यस्य सोऽदर्शनोंधः, स्यानर्डि निद्रोदयवांश्च, अयं हि दीदितः सन यान् दृग्विकलतया प्रतिपदं षटकायविराधकथास्मोपघातकोऽपि च स्यात् . स्त्यानमिांस्तु प्रद्दिष्टः सन् गृहिणांसाधूनां च मारणादि कुर्यात, अतोऽनहत्वं १०. गृहदास्याः संजातो, ऽव्यादिना वा क्रीतः, ऋणाद्यर्य वा धृतो दास उच्यते, सोऽप्यनों यतस्तस्य दीदादाने तत्स्वामिकृताः प्रव्रज्या याजनादयो दोषाः संवंति ११. तया इष्टो विधा. कषायजुष्टो, विषयदुष्टश्च तत्र गुरु गृहीतसर्षपर्जिकामिनिविष्टसाध्वादिवत् उत्कृष्टकषायः कषायउष्टः, अतीव परनार्यादि
For Private and Personal Use Only