________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४०॥
यात्म- तो भृतकः, सोऽपि दीदाऽयोग्यः, यतस्तस्मिन दीक्ष्यमाणे यस्यासौ प्राकार्य कृतवान स - गृहस्थो महतीमग्रीतिमादधाति १७. तया शैदास्य दीदितुमिष्टस्य निःस्फेटिका अपहर
णं शैक्ष्यनिःस्फेटिका, उपलक्षणान्मात्रा पित्रादिधिरननुझातस्य यदीदाणं तदपिशैक्ष्य निःस्फेटिकोच्यते, श्यमप्ययोग्या अदत्तादानादिदोषप्रसंगात् . १०. श्येतेष्वष्टादशपु रुषेषु दोदा नहीं. कारणे तु एष्वपि केषांचिद्दीदाऽनुझानेव. वज्रस्वाम्यादिवदितिय | स्त्रीषु विंशतिर्दीदानीं यया-जे अठारस भेया। पुरिमस्स तहिडिया ते चेव ।। गुवि णीसवालवा। उन्निश्मे हुँतिअन्नेवि ||१|| व्याख्या-येऽष्टादश जेदाः पुरुषेषु दीदाऽनहीं नक्तास्तथा तेनैव प्रकारेण ते एवाष्टादश नेदाः स्त्रिया अपि विज्ञेयाः, गर्वणी सवालवत्सा चेति श्मौ हावन्यावपि भेदौ जावतः. तत्र गुर्विणी सगा. सबालवत्सा च स्त. न्यपायिना बाटोन सह वर्तमाना, तदेवमेते सर्वेऽपि विंशतिः स्त्रीनेदा वायोग्याः, | दोषा अप्यत्र पूर्ववदाच्याः॥ ५॥
For Private and Personal Use Only