SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- मास्ते स्थापना जिना उच्यते. तेष्वपि च सादाकिनगुणा यद्यपि न विद्यते तयापि ते तात्विकजिनस्वरूपस्मारकत्वात्पश्यतां सम्यग्दृष्टीनां चित्ते परमशांतरसोत्पादकत्वाद | बोधिजंतूनां सद्रोधिप्राप्तिहेतु नृतत्वात् केवलिवचनैर्जिनतुल्यत्वाच शुधमार्गानुसारि॥५०॥ निः श्राईव्यतो भावतश्च सर्वदा निःशंकमेव वंदनीयाः पूजनीयाः स्तवनीयाश्च.सा. धुचिस्तु सर्वसावधयोगनिवृत्तत्वेन जावपूजैव कर्त्तव्या. तथैवागमे प्रतिदितत्वादिति. श्ह केचित्सुबुद्धिहीना ऐदंयुगीनाः श्रीवीरपरंपरातो बहिता मिथ्यात्वोदयपरा जूताः स्वमतिकहिपतार्थसमारोपकाः श्रीमकिनाक्ताऽनेकांतधर्मवितोपकाः प्रादुष्कृतदुष्टवाग्विलासास्तत्वतो जैनासाः श्रीम परमगुरुवचनोडापनजन्याऽनंतनवभ्रमणभयमवगणय्यस्वगृहीताऽसत्पद स्थिरीकरणार्य मुग्वजनानां पुरस्तादु सूत्रप्ररूपणांकुर्वतः प्रवदंति यस्था पनाजिना झानादिगुणशून्यत्वान्न वंदनादियोग्याः, तदंदने हि सद्यः सम्यक्त्वनाशः स्यात्, भागमेऽपि तद्वंदनाद्यधिकारो नास्ति, किंबहुना ? अाधुनिकैरेव स्वमाहात्म्यो For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy