SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः खत्म | इति बोध्यं एवंरूपा परमात्मता येषां विद्यते ते च परमात्मान उच्यंते, ते च भवस्थhaar: १ सिद्धाचेति द्विविधा एव तत्र तावद्भवस्थकेवलिनां स्वरूपं किंचिद्दर्श्यते. aara act ofा जिना अजिनाथ, तत्र जिना जिननामकर्मोदयिनस्तीर्थकराः १ व्यजिनाः सामन्य केवलिनः २, जिनाः पुनर्निक्षेपभेदतश्चतुर्धा, नामजिनाः १ स्थापना जनाः १ द्रव्यजिनाः ३ जावजिनाचेति ४. तेषां स्वरूपं त्विदं - नामजिला जिनामा | ठवण जपान जिदप मिमानुं || दवजिणा जिलजीवा । नावजिला समवसरणठा ॥ ३ ॥ ॥ ५१९ ॥ तत्र जिनानां अपना जितसंगवादीनि यानि नामानि ते नामजिना उच्यंते, तेऽपि सादानि गुणवर्जिता यपि परमात्मगुणस्मरणादिहेतुत्वेन परमार्थसिद्धिविधायकत्वात्सुदृष्टिकत्वात्सुदृष्टिभिः सर्वदा स्मर्त्तव्या एव दृश्यते च लोकेऽपि मंत्रादरस्मरणकायमाना कार्यसिद्धिरिति १. तथा रत्नस्वर्णरजतादिमयाः कृत्रिमा कृत्रिमा वा या जिनेऽप्रति For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy