________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- वल नृत्या । जवस्थपरमात्मतां जजते ॥ १ ॥ तदनु नवोपग्राहक-कर्मसमूहं समूलप्रबोधः
मुन्मूल्य ॥ ऋजुगत्या लोकाग्रं । प्राप्तोऽसौ सिष्परमात्मा ॥॥व्याख्या-श्रात्मा
चेतनः दपक श्रेणि समारूढः सन् घनघातिकर्मणां ज्ञानावरणीय १ दर्शनावरणीय १ ॥५१०॥
मोहनीय ३ अंतराय ४ लदाणानां चतुर्णामात्मगुणघातककर्मणां नाशं कृत्वा सद्यः प्राप्तया समस्तलोकालोकप्रकाशककेवलज्ञान केवलदर्शनसंपत्त्या जवस्थपरमात्मतां न. जते प्राप्नोतीत्यर्थः, तदनु ततः पश्चादसावेवा मा सद्यः कियता कालेन वा चतुर्दशगुणस्थानचरमसमये वोपग्राहककर्मणां वेदनीय १ आयु २ नाम ३ गोत्र लदपानां चतुर्णामा.वस्थायिनां कर्मणां समूहं समूलमुन्मूल्य मूलत एव विनाश्य ऋजु. गत्या समयांतरप्रदेशांतराऽस्पर्शनेन लोकाग्रं सिछिस्थान प्राप्तः सन् सिम्परमात्मा भवति सिघ्परमात्मतां प्राप्नोतीयर्थः ॥ २॥ह ज्वस्थपरमा मतायाः स्थितिमानं जघन्य | तोतर्मुहूर्त, नत्कर्षतो देशोना पूर्वकोटिः, सिष्परमात्मतायास्तु साद्यपर्यवसितः काल |
For Private and Personal Use Only