________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
घ्यात्म
प्रबोधः
कारक १ रोचक २ दीपक ३ नेदतस्त्रिविधं सम्यक्त्वं, तत्र जीवानां सम्यगनुष्टानप्रवृत्तिं कारयतीति कारकं, एतावता यस्मिन् परमविशुद्धिरूपे सम्यक्त्वे प्रास ति जीवो यदनुष्टानं यथा सूत्रे नणितं तत्तथैव करोति तत्कारकसम्यक्त्वं एतच्च वि|| २ || शुरूचारित्रिणामेव दृष्टव्यं तथा श्रघानमात्रं रोचकसम्यक्वं एतावता यत्सम्यगनुटानप्रवृत्तिं रोचयत्येव केवलं, न पुनः कारयति तोचकं, इदं चाविरतसम्यग्दृशां कृ श्रेणिकादीनां बोध्यं तथा यः स्वयं मिथ्यादृष्टिरजन्यो दूरजन्यो वा कश्चिदंगारम - कादिवत् धर्मकथादिधिर्जिनोक्तजीवाजीवादिपदार्थान् यथावस्थितान् परस्य दीपयति प्रकाशयति यस्मात् तस्मात्तत्सम्यक्त्वं दीपकं उच्यते ननु यः स्वयं मिथ्यादृष्टिस्तस्य सम्यक्त्वमिति कथमुच्यते ? वचनविरोधात् इति चेन्मैवं, मिथ्यादृष्टेरपि सतस्तस्य यः परिणाम विशेषः स खलु पतिपितॄणां सम्यक्त्वस्य कारणं, ततः कारणे कार्योपचारासत्वमित्युच्यते, यथायुघृतमित्यदोषः ॥ पशमिक १ क्षायिक २ दायोपशमिक ३
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only