________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ११ ॥
प्रबोधः
प्रात्म | सास्वादन ४ वेदक ए भेदात्पंचविधं सम्यक्त्वं, एषामर्थस्त्वयं - नदीर्णे मिथ्यात्वेऽनुभवतः दयं नीते सति, अनुदीर्णे च परिणामविशुद्धिविशेषेण सर्वथा उपशमं नीते सति गुणः प्रादुर्भवति तदौपशमिकं सम्यक्त्वं उच्यते, इदं च अनादिमिध्यादृष्टिग्रंथिभेदकर्त्तस्तथा उपशम श्रेणिमा रंजकस्य जंतोर्भवति १ तथानंतानुबंधिकषायचतुष्टयदयानंतरं मिथ्यात्वमिश्रसम्यक्त्व पुंजलक्षणे त्रिविधेऽपि दर्शनमोहनीय कर्मणि सयादी सति गुणः संपद्यते तदायिकं सम्यक्त्वमुच्यते एतच्च दपकश्रेणिप्रतिपत्तुर्जीवस्य जवति तथा पुनयेऽदयमागतं मिथ्यात्वं तद्विपाकोदयेन वेदितत्वात् दी ं, यच्च शेषं सत्तायामनुदयगतं वर्त्तते तदुपशांतं नाम मिथ्यात्वमिश्र पुंजी या श्रित्य निरुषोदयं, शुरू पुंजमाश्रित्य पुनरपनीतमिथ्यास्वनावमित्यर्थः, तदेवमुदीर्णस्य मिथ्यात्वस्य दायेण नुदीर्णस्य चोपशमे निष्पन्नं यत्सम्यक्वं तत्कायोपशमिकमुच्यते ; इदं दि शुरुपुंजलदाणं मिथ्यात्वमपि यतिस्वबाजपटलं दृष्टेवि यथावस्थित
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only