________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्
॥
यात्म- तत्वरुचेराबादकं न भवत्यत नपचारतः सम्यक्त्वमुच्यते. ननु औपशमिकसम्यक्त्वस्य प्रबोधः
दायोपशमिकसम्यक्त्वात्को विशेषः ? नभयत्रापि अविशेषेण नदितं मिथ्यात्वं दीणं अनुदितं तु नपशांतमिति, अत्रोच्यते-अस्ति विशेषः, दायोपशमिके हि मिथ्याव स्य विपाकानुभवो नास्ति, परं जस्मन्नवह्निसंबंधिधूमरेखावत् प्रदेशानुनवोऽस्त्येव,
औपशमिके तु विपाकतः प्रदेशतश्च सर्वथा मिथ्यात्वस्यानुनवो नास्त्येवेति. ३. तथा पूर्वोक्तीपशमिकसम्यक्त्ववमनसमये तदास्वादस्वरूपं सास्वादनसम्यक वं गवति औपशमिका पतन सन यावदद्यापि मिथ्यात्वं न प्राप्तस्तावत्सास्वादन ति. ४. तथा पुनः दपक श्रेणिं प्रतिपन्नस्य चतुषु अनंतानुबंधिषु मिथ्यात्वमिश्रपुंजदये च दपितेषु सत्सु दप्यमाणे च दायोपशमिकलदणे शुष्पुंजे तत्संबंधिचरमपुजलदपणोद्यतस्य तच्चर मपुलवेदनस्वरूपं यत्सम्यक्त्वं तहेदकमुच्यते. वेदकप्राप्यनंतरसमये च अवश्यमेव दायिकसम्यक्त्वप्राप्तिभवतीति. ५. अथ पंचानामपि सम्यक्त्वानां कालनियम नच्यते
For Private and Personal Use Only