________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | अंतमुहुत्तोवसमो । गवलीसासणवेत्रगो समन ॥ साहियतित्तीसायर-खन दु. प्रबोधः
गुणो खनवसमो॥ ॥ व्याख्या-औपशमिकस्य तावत्कर्षतांतर्मुहूर्तप्रमाणा स्थि
तिः, सास्वादनस्य षमावलिका स्थितिः, वेदकस्य तु एकः समयः स्थितिः, दायि ॥३॥
कस्य पुनः संसारमाश्रित्य साधिकत्रयस्त्रिंशत्सागरोपमाणि स्थितिः, सा च सर्वार्थसि. छाद्यपेदया दृष्टव्या, सिघावस्थापेदया तु साधनंतैव स्थितिः, दायोपशमिकस्य तु दायिकतो हिगुणा स्थितिः, साधिकषट्षष्टि (६६) सागरोपमाणीत्यर्थः, श्यं च वि. जयाद्यनुत्तरेषु त्रयस्त्रिंशत्सागरस्थिती वारदयगमनापेदया, अथवा हादशे देवलोके द्वाविंशति (५२) सागरस्थितौ वारत्रयगमनापेदया झेया, साधिकत्वं तु नरनवायुःप्रक्षेपादिति. श्यं हि नत्कृष्टस्थितिरुक्ता, जघन्यतस्तु आद्यानां त्रयाणामेकैकसमयस्थितिः, अंत्ययोस्तु द्वयोः प्रत्येकमंतर्मुहूर्त्तस्थितिरिति. ___अर्थतेषु कतमत् सम्यक्त्वं कतिवारं प्रायते ? इति दय॑ते. नकोसं सासाय
For Private and Personal Use Only