________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-) ववहारननबेहे । तित्थुबेन जर्नवस्सं ॥१॥ इति ॥ तथा पुनः पौगलिकापालिक । प्रबोधः
नेदतोऽपि हिविधं सम्यक्त्वं, तत्रापनीतमिथ्यास्वभावसम्यक्त्व पुंजगतपुलवेदनस्वरूपं
दायोपशमिकं पौगलिकं, सर्वथा मिथ्यात्वमिश्रसम्यक्त्व पुंजपुस्लानां दयात् उपश॥ १ ॥
माच्च समुत्पन्नं केवलजीवपरिणामरूपं दायिकमौपशमिकं वा अपौलिकं ; तथा निसर्गाधिगमान्यामपि सम्यक्त्वं हिधा, तत्र तीर्थकरायुपदेशमंतरेण स्वनावत एव जं | तोर्यकर्मोपशमादिन्योजायते तन्निसर्गसम्यक्त्वं, यत्पुनस्तीर्थकरागुपदेशजिनप्रतिमाद.
र्शनादिवाह्यनिमित्तोपष्टंजतः कर्मोपशमादिना प्रार्भवति तदधिगमसम्यक्त्वमिति. अत्र मार्गज्वरदृष्टांती प्रस्तुती. तद्यथा-एकः पथो भ्रष्ट उपदेश विना ब्रमन् स्वयमेव पंथा. नमाप्नोति, कश्चिच्च परोपदेशेन ; ज्वरोऽपि कश्चित् स्वयमेव याति, कश्चित्तु नेषजो. पायेन, एवं प्राणिनां सम्यक्त्वमार्गप्राप्तिर्मिथ्यात्वज्वरापगमश्च निसर्गोपदेशान्यां नाव्यः, थाथास्य त्रैविध्यं दर्श्यते
For Private and Personal Use Only