SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | तत्तथैव धारयन् निश्चलः सन् तिष्टतोति ३. तथा ऊनोदरिका-बत्तीस किर कवला को । दारो कुचिपूरन नणि ॥ पुरिसस्स महिलयाए । अघावीसं जवे कवला ॥१॥ श्त्येवंरूपस्य निजाहारमानस्य संदेपरूपा बोध्या. तथा वृत्तेर्जिदाचर्यायाः संदेपो॥४३१॥ व्यदेवायभिग्रह विशेषैः संकोचनं वृत्तिसंदेपः, तथा रसा दुग्धादयस्तत्परिहारो रसत्यागः, तथा कायस्यानसबंधेन लोचादिना वा कष्टकरणं कायक्वेशः, तथा संलीनता गुप्तता सा चेंज्यि १ कषाय ४ योग ३ विषया स्त्रीपशुपंडकादिवर्जितस्थानेऽवस्थानरूपा च. एतत्तपः क्रियमाणं लोकैरपि ज्ञायते कथंचित्कुतीर्थिकैरपि क्रियते इति बाह्यमुच्यते. तथान्यंतरं यथा-पायबित्तं विण । वेयावच्चं तहेव सप्ना ॥ जाणं नस्सगोवि य । अप्निंतर तवो हो ॥१॥ तत्र प्रायश्चित्तं दशधा, यदाहुः-बालोयण १ पडिकमणे ५ । मीस ३ विवेगे ४ तहा विनसग्गो ५॥ तव ६ लेय ७ मूल अणवन-जाया | य पारंचियं १० चेव ॥ १ ॥ तत्रालोचना गुरोः पुरतः स्वष्कृतस्य । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy