________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
खत्म | गारा तदप्पगाराहिं भासाहिं बूया नो कुप्पंति माणवार तेयावि तहपगारा तहापगाराहिं जासाहिं निखखं नासिकत्ति न च काणादिष्वपि यं न्यायोऽनुसर्त्तव्य इ त्याह. न खबु काणादीन् काणादिनाम्ना जल्पयति, व्यादिशब्दात् कुष्टिखंज कुब्जचौरादिग्रहणं यदुक्तमागमे — तहेव काणं कार्यंति पंडगं पंगति वा वाहि वा रोगित्ति ते चोरंति नावएत्ति..
॥४५४॥
तथा संदिग्धे संदेविषयी ते कार्ये एवमेवैतदित्येवंरूपामवचारिणीं जाषां न ब्रूते, किंतु वर्त्तमानयोगमेव ब्रूयादित्यर्थः, यक्तं खानम्स न विसासो । कज्जस्स परायाणि ॥ तम्हा साहूणं वट्ट - माणजोगेण ववदारोति ॥ १ ॥ किंच एते व्होका (बालवृषणाः ) धूर्यत्वयोग्याः संनि, एतानि ध्याम्रादिफलानि गदयोग्यानि संति, एते वृक्षाः स्तंगगारपट्टकशय्यासनादियोग्या वर्त्तते. एतानिशालि गोधूमाद्यन्नानि लवनयोग्यानि संतीत्येवंरूपाणि वचनानि साधुर्न जल्पति, साधुवचना
For Private and Personal Use Only