SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म | त्यामृषा वचनं भाषते तत्र यवस्तुप्रतिष्टाशयाच्यते तत्सत्यं यथास्ति जीवः कर्त्ता गोक्ता चेत्यादि. दे यत्पुनः प्रतिष्टाशयं विनोच्यते तदेवासयामृना आमंत्रणाज्ञापनादि, यथा जो देवदत्त इदं कार्य कुर्वित्यादि. इह सत्यमपि यत् श्रो|| ४९३ ||| तुः प्रियं निरवद्यं च जवेत्तदेव वचनं ब्रूते, प्रियस्य सावद्यस्य च सत्यस्यापि कोघोत्पतिजीवघातादिवचनर्थहेतुत्वेनाऽसत्यप्रायत्वात्तत्परिहारं कुरुते, पुनः प्रयोजनं विना निद्यपि वातूल वद्यथातथा न ब्रूते, पय सत्यमपि प्रियमेव ब्रूते, इति यदुक्तं - नृपसचिवेन्यनरादी —स्तथैव जल्पयति न खबु काणादीन् ॥ न च संदिग्धे कार्ये | गामवधारण ब्रूते || १ || व्याख्या - नृपो राजा, सचिवो मंत्री, इन्यनरः श्रीमान् पुरुषस्ते प्रादयो येषां ते तान् यादिशब्दात् सामंतश्रेष्टिसार्थवाहादीन् तथैव जल्पयति प्रायति, यथा ते नृपत्वादिनावेन संति एतावता नृपतिं नृपतिरिति, मंविणं मंत्रीति, इन्यं इभ्य इति ब्रूयादित्यर्थः तथा चाचारांगसूत्रं - जयावन्ने तहप For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy