________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
॥४रशा
यात्म- ति. तदेवमुक्तः कषायजयरूपसंयमः ॥ अथ दंमत्रयविरतिस्वरूपं यथा-एतत्कषा
| यचतुष्टय निर्जेता साधुर्मनोवचनकायदंडत्रयादिरमति गुप्तित्रयं दधातीत्यर्थः, इहागमो. क्तविधिनाऽकुशलकर्मन्यो निवर्तिताः कुशलकर्मणि च प्रवर्तिता मनोवचनकायलदाणा योगास्तिस्रो गुप्तय उच्यते, तत्र मनोगुप्तौ चिंत्यमानायां मनसो.हि मर्कटबदति चंचलत्वं विद्यते. यक्तं संघ तरुणो गिरिणो य । लंघए लंघए जलनिहिंवि ।। म सुरासुरठाणे । एसो मणमकडो कोई ॥ १ ॥ अत एव चैतन्मुनिनापि दुजयं सर्वकर्मणां बंधे मुख्यं कारग चास्ति. ततस्तदमनं कर्तु मिलना मुनिना बहुविधा असद्भावनाः परिह य द्वादशमापनासु विशेषत यादरः कर्तव्यो येन ताहक चंचन. मपि चेतः सुखेन स्ववशमायानीति १.
तथा वचनगुप्ता चिंयमानायां साधुः स्वाध्यायदाणादन्यत्र काले प्रायो मौन मेवा| श्रिय तिष्टति, चूहस्तादिसंझामपि न करोति, तयाविषयोजने तु सति सत्यमस
For Private and Personal Use Only