SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। ॥४रशा यात्म- ति. तदेवमुक्तः कषायजयरूपसंयमः ॥ अथ दंमत्रयविरतिस्वरूपं यथा-एतत्कषा | यचतुष्टय निर्जेता साधुर्मनोवचनकायदंडत्रयादिरमति गुप्तित्रयं दधातीत्यर्थः, इहागमो. क्तविधिनाऽकुशलकर्मन्यो निवर्तिताः कुशलकर्मणि च प्रवर्तिता मनोवचनकायलदाणा योगास्तिस्रो गुप्तय उच्यते, तत्र मनोगुप्तौ चिंत्यमानायां मनसो.हि मर्कटबदति चंचलत्वं विद्यते. यक्तं संघ तरुणो गिरिणो य । लंघए लंघए जलनिहिंवि ।। म सुरासुरठाणे । एसो मणमकडो कोई ॥ १ ॥ अत एव चैतन्मुनिनापि दुजयं सर्वकर्मणां बंधे मुख्यं कारग चास्ति. ततस्तदमनं कर्तु मिलना मुनिना बहुविधा असद्भावनाः परिह य द्वादशमापनासु विशेषत यादरः कर्तव्यो येन ताहक चंचन. मपि चेतः सुखेन स्ववशमायानीति १. तथा वचनगुप्ता चिंयमानायां साधुः स्वाध्यायदाणादन्यत्र काले प्रायो मौन मेवा| श्रिय तिष्टति, चूहस्तादिसंझामपि न करोति, तयाविषयोजने तु सति सत्यमस For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy