________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म- बालस्य पित्रा कुबेरदत्तेन सह स्वस्याः षट् संबंधा नक्ताः॥ पुनः प्रोचे याऽस्य बा
लस्य माता सा मत्प्रसवकर्तृत्वान्ममापि माता १, मत्पितृव्यस्य मातृत्वाच्च मे पितामही
२, मज्जातुः पत्नीत्वान्मम व्रातृजाया ३, मत्सपत्नीपुत्रस्य दारत्वान्मे वधूः४, मञ्जा॥5॥ कृत्वान्म वयः ५, मद्भताद
तृत्वान्मे श्वश्रूः ५, मद्भर्तुर्दितीयकलतत्वान्मम सपत्नी ६. एते हि बालस्य मात्रा कुबेरसेनावेश्यया सहात्मनः षट संबंधा दर्शिताः, एनमेतानष्टादश संबंधानिवेद्य सार्या तत्प्रत्ययार्थ स्वयं व्रतग्रहणावसरे रक्षितां स्वनामांकितमुद्रिकां कुबेरदत्ताय अर्पयामास, ततः कुबेरदत्तोऽपि तां दृष्ट्वा सर्वसंबंधविरुष्तां विज्ञाय सद्यो वैराग्यं प्राप्यात्मनिंदां कुर्वन् स्वशुध्यर्थ प्रव्रज्यां जग्राह, महातपांसि च कृतवान् . तथा कुबेरसेनावेश्यापि तत्प्रवृत्तिश्रवणात्प्रतिबुछा सती श्राधर्ममंगीचकार. ततः कुबेरदत्ता साध्वी श्वं त. छारं कृत्वा स्वप्रवर्तिन्याः पार्श्व ययौ, क्रमेणैते सर्वेऽपि जीवाः स्वधर्म सम्यगाराध्य सद्गतिनाजो जाताः ॥ श्यष्टादशसंबंधोपरि कुबेरदत्तदृष्टांतः ॥ एते हि एक नवमाश्रिय
For Private and Personal Use Only