________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- ) संबंधा दर्शिताः, अनेकावापेदया तु प्रायः सांव्यावहारिकजीवानामे केकोपि संबंधोऽने प्रबोधः
कशः संजातः, तथा चोक्तं श्रीमद्भगवत्यंगे द्वादशशतस्य सप्तमोद्देशके-'अयणंनंते जीवे
सबजीवाणं माश्ताए' इत्यादि. श्दमत्र तात्पर्य-हे जगवन् अयं जीवः सर्वजीवानां ॥ygen
मातृतया पितृतया ब्रातृतया भगिनीतया जार्यातया पुत्रतया स्नुषातयाऽस्तियावरिकतया घातकतया वधकतया प्रत्यनोकतया प्रत्यामित्रतया राजतया युवराजतया यावत्सार्थवाहतया दासतया प्रेष्यतया भृतकतया नागग्राहकतया शिदणीयतया देषतया चोत्पन्नपूर्वः, ? ति गौतमेन पृष्टो नगवानाह हंतेति गौतम! अनेकशोऽथवाऽनंतकृ. | त्व उत्पन्नपूर्वः एवं सर्वे जीवा अपिअस्य जीवस्य मात्रादितयानेकशोऽनंकृत्वोवा नत्पन्नपूर्वा इति ३. अथ चतुर्थी जावना-यथास्मिन संसारे एकाक्येव जीव नत्पद्यते, एक एव च विद्यते, एकाक्येव पुनः कर्माण्यप्युपार्जयति, तत्फलान्यपिएक एव भुंक्ते. तत्त्ववृ. त्या एकं श्रीजिनधर्म विना न कोऽप्यन्यः स्वजनादिः साहाय्यं विदधाति, श्यादिचिं.
For Private and Personal Use Only