________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
।।१३७॥
प्रबोधः
यात्म | त्वादिप्रवरगुणालंकृता प्रधान जिनधर्मानुरागिणी सुखसा नाम प्रियासीत्. एकदा नागसारथिः कुत्रापि गृहे कंचिद्गृहस्थं प्रनृततरप्रमोदेन स्वकीयोत्संगे पुत्रान् लालयंत विलोक्य स्वयं पुत्राभावः खेन पीमितमानसः सन् करतले मुखं विन्यस्य चिंतयतिस्म अहो मंदभाग्योऽहं यन्ममैकोऽपि पुत्रो नास्ति, धन्योऽयं यदेतस्य बहवो हृद यानंदजनकाः पुत्राः संतीति तदैवं चिंतासमुद्रे ममं स्वपतिं विलोक्य सुलसा विनयान्विता मधुरवाण्या प्रोवाच स्वामिन् नवच्चित्ते का चिंता यद्य प्रादुर्भूना ? सोऽवादीत् प्रिये तु कापि चिंता नास्ति, परमेका पुवाजावचिंतास्ति, साचात्यंतं मे मनो व्यथयति ततः पुनः सुलसा प्राह स्वामिन चिंतां मा कार्षीः, पुत्रोत्पादनार्थ सुखे - नापरकन्यापाणिग्रहणं विधेहि ? तदा नागो जगाद हे प्राणप्रिये ! ममास्मिन जन्मनित्वमेव प्रियास, त्वव्यतिरिक्ताः स्त्रियो मनसाप्यहं न प्रार्थये, त्वत्कुदिसंनवमेव च पुत्ररत्नं वांमि. तस्मात् हे कांते त्वमेव कंचिद्देवमाराध्य पुत्रं याचस्त्र ? ततः सुखसा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only