SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म-| तं च ॥१॥ इह नारयत्तंति नारदत्वमित्यर्थः । केवलिगणहरहन्ले । पवज्जा तिबवप्रबोधः बरं दाणं ॥ पवयणसुरीसुरतं । लोगंतिय देवसामित्तं ॥ ॥तायत्तीससुरत्तं । परमा. हम्मि अ जुयलमाणुअत्तं ।। संचिन्नसोय तह पुत्व-धराहारयपुलायत्तं ॥ ३ ॥ मश् ॥३ ॥ नाणासु लकी। सुपत्तदाणं समाहिमरणत्तं ॥ चारणदुगमहुसप्पिय । खीरासवखी. गणतं ॥ ४ ॥ तिबयरतिबपडिमा-तणुपरिजोगाश् कारणेवि पुणो । पढवाय. जावमवि । अनवजीवहिं नापत्तं ।। ५ ।चन्दसरयणतंपि य । पतं न पुणो वि. माणसामित्तं ।। सम्मत्तनाणसंयम-तवानावा न गावगे ॥ ६ ॥ अाव्यानामौ. पशमिकदायकलदणे वहिके सम्यक्त्वादिगावा न स्युः, नपशमिकवर्जनाब नाव तः दायोपशमिकावेऽपि एते न स्युः. द्रव्यतः पुनर्गवं यपीयर्थः । अणु नवजुत्ता - ती। जिााण साहम्मिाण वबलं ॥ न य साहेश् अनबो। संविगत्तं न सुप्प ख्खं ॥ ७ ॥ For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy