________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-1 लासर्वेऽपि संगीतभेदाः कुमाराग्रे प्रोक्ताः, तान् श्रुत्वा कुमारोऽतिविस्मितो मनसि
चिंतयतिस्म एष किल सर्वशास्त्रविशारदो नटाचार्योऽस्ति, गन्यः कोऽपि न विद्यप्रबोधः।
ते. ततोऽधुनास्य नृत्यस्य कला विलोक्यते. इति विचिंय स साधूनेवमुक्तवान् , जो ॥४६६॥
नटा नृत्यं कुरु त ? यतो भवत्कलाः परीदयंते. याचार्यजणितं तावन्नृयोपकरणान्यानयत? कुमारेण स्वपुरुषान्संप्रेष्यानायितानि सर्वाण्यपि नृयोपकरणानि. तत प्रा. चादित्रध्वनि कुर्वभिः पूर्व मधुरस्वरेण तथालापः कृता यथा तं श्रु वा सर्वेऽपि लोकाश्चमत्कृताश्चित्रलिखिता श्व च संजाताः, नतो नृत्यारंभे सूरिरेतद् ध्रुवकं पणतिम्म. तद्यथा-6ि कि पमायललियं ! सुमंगलोवन मेरिसिं पत्तो || किं कुणिमो अंवम्या । पमरंति न अम्ह गुरुपाया ॥१॥ तदनंतरं चैतत्सूरिगणितमेव वाक्यं मर्वे साधवोऽपि तारस्वरेण पतिस्म, वीणादिकं च वादयंतिस्म. तदा कुमारः पुनः पुनः पठ्यमानं तद्बुवकं श्रुवा चित्त चिंतयामास किमेते जणंति? कः सुमंगलः ?
For Private and Personal Use Only