________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- तर्हि कस्य गृहे नोजनं करिष्यथ? तैणितममानि!जनं न क्रियते, ततस्ते सर्वे
ऽपि लोका विस्मिता जाताः, केचित् पुनः साधून्प्रतिलेखनां प्रतिक्रमणादिक्रियां च
कुर्वतो वीदय पृचंतिस्म यूयं लिमिदं कुरुय? साधुनिरुक्तं वयं नृत्यसंबंधेिपरिश्रमं कु. ॥४६॥
मः, ततस्ते लोकाः स्वस्थानं गताः, एषां प्रवृत्तिश्च पुरमध्ये विस्तरिता. राजापि कस्यचिन्मुखात्ता वार्ता श्रुत्वा विस्मितः सन् तेषां स्वरूपं दृष्टुं तत्रागतः, तत्र च तान्साघू न दृष्ट्वा एवमुवाच, के यूयं ? कुतः स्थानात्कस्मै प्रयोजनाय च ह समागताः? मूरि जगाद भो देवानुप्रिय वयं ना दूरदेशाद्भवतां स्वकलादर्शनार्थमिहागताः स्मः, ततो नृपः प्रोचे नृत्यं दर्शयत ? सूरिणा जणितं यः संगीतशास्त्रे निपुणो भवेत्तस्याग्रे नृत्यं कुर्मः, नृपेणोक्तं मम पुत्रः सर्व जानाति, गुरुणोक्तं तर्हि तं शीघमत्रानयत? ततो राशा नरान् प्रेष्याहूतः कुमारः, सोऽपि शिविकामारुह्य सद्यस्तत्रागत्य साधूनेवमुवाच, । यदि यूयं संगीतशास्त्रकुशलास्तर्हि तावत्संगीतनेदान वदत? तदा सूरिणा श्रुतादिव
For Private and Personal Use Only