________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः ।
॥४६॥
यात्म- | कथं च तेन प्रमादो विहितः? इत्यादि. ततो यावत्स एवमीहापोहं कत लमस्ताव
| सद्यो मूर्ग प्राप्य नूमौ पतितो हाहावश्च संजातः, तदा नृपादितः शीतलोपचारे कृते सति संप्राप्तचेतनः कुमारः स्वपूर्व संस्मृय तान पूर्वशिष्यांश्च दृष्ट्वेचं विलपितुं लमः, अहो मुःखमयोऽयं संसारः, अहो कर्मणां विचित्रा गतिः, यदिह संसारे दुष्कर्मोदयजन्यप्रमाददोषेणैते जीवा बहुविधं सुःखमनुवंति. अहमपि मनाक प्रमादाचरणेनेशीमवस्थां प्राप्तः, तदा कुमारमेवं विलपंतं दृष्ट्वा राज्ञा चिंतितं नून ममीनिधू तैर्ममायं कुमारो ग्रथिलः कृतोऽतोमी हंतव्याः, ततो राझा रोषात्सेवकानां तद्वंधनादेशे दत्ते सति कुमारो जगाद हे तात श्मे हितकराः परकार्यकरा अतः पूजनयोग्याः संति, नो वधबंधनादियोग्याः. ततो राजापि कुमारवचनात्साधूनां बहुसत्कारादिप्रतिपतिं चकार, तदनंतरं कुमारः साधूनेकांते समादायेवं प्रोवाच हे देवानुप्रिया एतदना | र्यक्षेत्र लोका अपि अनार्याः, श्ह समस्य वार्तापि न श्रूयते, ततोऽधुना मम का
For Private and Personal Use Only