________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४क्षन॥
आत्म-| गतिः? तदा सूरिरुवाच यूयमाजिः सार्धमागत ? यतो जवां कार्यसिधिः स्यात् .
कुमारेणोक्तं बछपादत्वादहं चलितुं न शक्नोमि अतोऽग्रे कथं मे निर्वाहः? सूरिणा चणितं एते सर्वेऽपि साधवो युष्मास्वार्यदोत्रं प्राप्तेषु सत्सु सम्यग् रीत्या जववैयावृत्त करिष्यंति. तवचनं श्रुत्वा कुमारस्तत्कालं पित्रोः समीपं गत्वा विज्ञप्तिं चकार. जो अं. बनात यदि वदाझा भवेत्तर्हि एतस्य महाकलाचार्यस्य सार्थेऽहं कलाशिक्षणार्थ व. जामि, तदा मातापिनगवूचतुः हे पुत्र वयं त्ववियोग मोढुं न शक्नुमोऽतस्त्वमेतान्नटा न हैव संरदय कलान्यासं कुरु ? कुमार ज्वाच जवद्भिः सत्यमुक्तं परमेते विदेशिनोऽस्मद्रव्यायग्राहकाः कथमत्रावतिष्टंत ? तस्मादिचारांतरं मुक्त्वा मह्यमाझांप्रयत ? यतोऽहमेतेषां पार्श्वे परिपूर्ण कलान्यासं कुर्वे इति. ततो मातापितरौ वस्या याग्रहं मवाझा दत्तवंता आरोहणार्थच कियत्सेवकजनसंयुकामेकां शिविकां ददतुः तदा हृष्टः सन् कुमारः शिविकामारुह्य चलितस्तत्पृष्टे च सर्वेऽपि सायश्चलिताः, क्रमेण तेऽनार्यदेव
For Private and Personal Use Only