________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| पौरष्यपेदया वाऽध्यायोध्ययनं स्वाध्यायः, स चपंचधा, वाचनाचनापरावर्तना नुप्रेदाप्रबोधः
धर्मकथानेदात् . तत्रानधीतस्य सूत्रस्य शास्त्रोक्तविधिना गुरुमुखाद्ग्रहणं वाचना १. ततः संदेहे सति पृचना २. पृबया निश्चितस्य सूत्रस्य अविस्मरणार्थ गुणनं पराव
तना ३. सूत्रवदर्यस्यापि चिंतनमनुप्रेदा ४. अन्यस्तसूत्रार्थस्य परंप्रत्युपदेशदानं धर्म ॥४३४॥
कथा ५. श्ह सूत्रं च विविधं अंगप्रविष्टमंगवाह्य च. नत्र पायदुगं ५ जंघो । रू ६। गायगळं तु दोय बाहूय १० ।। गीग ११ सिरं १५ च पुरिसो। बारम अंगो सुप्रविसिठो ॥ १ ॥ एवं विधेषु प्रवचनपुरुषस्यांगेषु प्रतिष्टितं व्यवस्थितं अंगप्रविष्टं द्वादशविधं. तथाहि-प्रवचनपुरुषस्य पादयुगं त्वाचारसूत्रकृते अंगे. जंघाहिकं स्थानांगसमवाया ऊरुकिंगवतीझाताधर्मकयांगे, गात्रदिकं पृष्टोदररूपं नपासकांतकृद्दशांगे, बादिकं अनुत्तरोपपातिकदशाप्रश्नव्याकरण च. ग्रीवा विपाकश्रुतं, शिरश्च दृ ष्टिवाद इति. अंगबाह्य तु आवश्यकोपांगपकीर्णकादिभेदादनेकविधं बोध्यं. अथ
For Private and Personal Use Only