________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | दीदाग्रहणानंतरं यावद्भिर्वर्यस्य वाचना ग्राह्या तत्स्वरूपं व्यवहारसूत्रोक्तगायाचिर्द प्रबोधः
ीते-कालकमेण पत्तं । संवबरमाणान जं जंमि ॥ तं तंमि चेव धीरो । वाए
जा सो य कालोयं ॥ १४ ॥ तिरिसपरियागस्स नायारपकप्पनामनयणं॥चन॥४३ ॥
वरिसस्स य सम्मं । सूयगमंग नाम अंगति ॥१॥अत्र श्राचारप्रकल्पो निशीयाध्ययनं, दसकप्पववहारो । संवबरदिकियस्सेवं ॥ ठाणं समवान तिय । अंगे ते अव्वासस्स ॥ १६ ॥ दशकल्पव्यवहारास्त्रयोऽपीत्यर्थः, दसवासस्स वियाहो । श्कारसवासियस्स इमेन ॥ खुड्डियविमाणमाई। अनयणा पंच नायबा ॥ १७ ।। अत्र वियाहो त्ति व्याख्याप्रज्ञप्तिनगवतीत्यर्थः, बारसवासस्स तहा । अणुववाश्या पंच अनयणा ॥ तेरसवासस्स तहा। नठाणसुयाश्या चनरो ॥ १० ॥ चनदसवासस्स तहा। श्रासीविसजावणं । जिणा विति ।। पनरसवासिगस्स य । दिठीविसजावणं तह | य ॥ १५ ॥ सोलसवासाश्सु य । एगोत्तरखुट्ठिएसु जहसंखं ॥ चारणनावण महसु.
For Private and Personal Use Only