________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
सेवनात लिंगदेवकालतपसां पारं पर्यंतमंचति गतीति पारांचितं, एतचाऽव्यक्तलिंग- | प्रबोधः
| धारिणां जिनकल्पिकप्रतिरूपाणां देवाबहिः स्थितानां सुविपुलं तपः कुर्वतामाचार्या
णामेव जघन्यतः षण्मासानुत्कर्षतो हादश वर्षाणि यावद्भवति,ततश्चातिचारपारगमना ॥४३३॥
नंतरं ते प्रव्राज्यंते नान्येथेति १०. एतेषु दशसु अंत्यं प्रायश्चित्तद्दयं प्रथमसंहननी चतुर्दशपूर्वी च यावद्भवति तावदेव स्यात्, ततः परं तु छःप्रसजसूरियावदष्टविधमेव प्रायश्चित्तं बोध्यमिति. ___तथा विनयो झानादिदात्सप्तधा, तत्र झानदर्शनचारित्रविनयो झानादेर्लक्क्यादिरूपः ३ मनोवाक्कायविनयस्तु आचार्यादिषु सर्वकालमकुशलानां मनोवाकायानां निरोधः, कुशलानां चोदोरणं ६ नपचारिकविनयश्च गुर्वादीनामनुकूलप्रवृत्यादिरूपः ७ अयं सप्तविधोऽपि विनयो मुनिभिः सर्वदा समाचरणीयः१ तथा वैयावृत्यमाचार्यादीनामन्नपानादिसंपादनविधौ व्यापृतव्यं ३. तथा सुष्टु थामर्यादयाऽकालवेलादिपरिहारेण
For Private and Personal Use Only