________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1:39॥
खात्म- | दनेत्यादि, परतीर्थिकाः परिव्राजकनिकुन्नौतिकादयः परदर्शनिनः, आदिशब्दात् रुद्रप्रबोधः
विषणुसुगतादयः परतीर्यिकदेवाः; तयाईप्रतिमालदाणाः स्वदेवा अपि दिगंबरादिभिः कुतीर्थि कैः स्वीकृताः, नौतिकादिगिर्वा परिगृहिता महाकालादयस्तेषां सर्वेषां वंदनं स्तवनं ॥ १ ॥ नमस्करणं च शिरसाभिवादनं । २ । एतद् द्वयमपि सम्पक्विजिन कर्तव्यं. तत्करणे हि तप्क्तानां मिथ्यावादेः स्थिरीकरणं स्यात् . प्रवचनमारोछारवृत्ती तुवंदनं शिरसान्निवादनं. नमस्करणं प्रणामपूर्वकं प्रशस्तधनिनिर्गुणोत्कीनिमि युक्तं. अन्यत्र पुनरेवं दृश्यते-वंदणयं करजोडण सिरनामणपूयणं न श्ह नेयं ।। वायाश्न मुक्कारो नमसणं मणपमानयत्ति ॥१॥ तया परतीथि कैः पूर्वमसंनाषितेन सता सम्यग्दृष्टिना तैः सहालपनमीषद्भाषणं । ३ । संलंपनं च पुनः पुनः संजाषणं । तद्
द्वयमपि वर्जनीयं, तसंाषणे हि तैः सह परिचयः स्यात् , ततश्च तेषां विनष्टाचारश्रव| णादिशि मिथ्या वोदयोऽपि केषांचिकायते. इति. तैः प्रयमं संषितेन तु अमंत्रम
For Private and Personal Use Only