________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाम- | यद्येकनवेन मरणनयेनेचं प्रमादो हतस्तनंतनवव्रमणजीखो झाततत्वा मुनीश्वरा
| अनंतानर्थजनकं प्रमादं कथं सेवंति ? एतद् पवचनं श्रुत्वाऽपगतमोहोदयः स विज፡
योऽपि विझातजिनधर्मपरमार्थः सन् श्रावकधर्म प्रतिपन्नवान् . ततो राजामसाधर्मिक ॥ ११६॥
त्वेन तस्य बहुमानं कृत्वा महतामंबरेण तं गृहं नीतवान् . तदानंदितः सर्वोऽपि लोकः प्रतिपदं राझो गुणान् गीतवान् . एवं पद्मशेखरो राजा बहून् जव्यान जिनधर्मे स्थाप यित्वा प्रतिदिनं सर्ममहिमानं विस्तार्य चिरं राज्यं प्रपाव्याधिपरमास्तिक्यः सुरराजन्नवनं संप्राप्तः, श्यास्तिक्ये पद्मशेखरदृष्टांतः । एतचरित्रं णव्यात्मणिःसम्यक् वह दये परिनाम्यास्तिक्ये विशेषतो यत्नः कर्तव्यो यथा सुखेन निःश्रेयसाधिगमः संप वते. श्यास्तिक्यनाम पंचमं लदाणं ॥५॥
एतानि उपशमादीनि पंच सम्यक्त्वस्य लदाणानि. एतैः परस्थं परोदमपि सम्यत्वं सम्यगुपलक्ष्यते इति भावः । अय पविघा यतना व्याख्यायते. परतीर्थकादिवं
For Private and Personal Use Only