________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | तिं कृत्वा मृदम क्रियं चिडूपं निजामानं स्वयमेवानुगवति,तयोगशुगपरिणामप्रतिपातं
च न प्राप्नोते तत्तनीयं. एतच्च त्रयोदशगुणस्थानस्यांते जवेत् ३. ततो यत्सूमक्रिया
या अपि समुबेदा भवति, अक्रियत्वयोग्यपरमविशुपरिणामनिवृत्तिश्च न स्यात् तच्च॥४३॥l
तुर्थ, इदं तु चतुर्दशे गुणस्थाने भवति, ततो जीवः सि ियाति ४. एतट्यानं हि अबाधाऽसंमोहादिलिंगमध्यं मोदादिफलसायकं च विज्ञेयं. एषु च धर्मशुक्नध्यान दयमेव निर्जरार्थवादात्यंतरतपोरूपं बोध्यं, प्रात्तरा तु बंधहेतुत्वान्न तथेति सुदृष्टिभिस्तयोः सर्वथा परिहार एव कार्योऽन्यथा नंदमणिकारकंडरीकादिवन्महाउःखा. वाप्तिः स्यात् . यदि पुनश्चेतोऽतिचंचलत्वात्कुध्यानमुपैति तथापि धीरधीनिः प्रसन्नचंद्रा| दिवत्तनिवारणे एवात्मवीर्योलासो विधयः, सध्यानयोस्तु अव्यवछेदेनान्यासः कार्यः ५. तथा नत्सर्गस्त्याज्यवस्तुपरित्यागः, स द्विधा बाह्योऽध्यंतरश्च. तत्राद्यो गणशरीरोपध्या. हारत्यागः, द्वितीयस्तु क्रोधादिकषायत्यागः. ननु नत्सर्गः प्रायश्चित्तेषूक्त एव, किं पुनः
For Private and Personal Use Only