________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याम- रन जणनेनेति चेत्सत्यं, स हि प्रागतिचारविशुष्ट्यर्यमुक्तः, इह तु सामान्यतो निर्ज
रार्थ इत्यपौनरुक्त्यं ६. दं षाविधं तपो लोकैरनधिलक्ष्यत्वात् शास्त्रांतरी यैश्च सम्य
गनासेव्यमानत्वात् मोदप्राप्तावंतरंगत्वादन्यंतरकर्मणां तापकत्वाचान्यंतरमित्युच्यते. ॥
त्युक्तं तपःस्वरूपं ॥
अथ मप्राप्तस्य संयमस्य स्वरूपं किंचिद्दर्यते-सं मामस्त्येन यमनं सावधयो गेल्यो निवर्तन संयमः, स च सप्तदशविधस्तथाहि-पंचाश्रवा दरमण। पंचेंज्यिनिनिग्रहः कषायजयः ।। दंमत्रय वरतिश्चे-तिमयमः सप्तदश वेदः ॥ १ ॥ व्याख्या
आश्रवपंचकं प्रातिपाना दलदणं तमादिरमणं पंचमहात्रतधारणमियर्थः. तेषां व तानां स्वरूपं चेदं-साधुस्त्रसान् स्थावरांश्च सर्वानपि जीवान मनसा ववसा का. येन च स्वयं न हंति न चान्यैर्घातयति नापि नंतमप्यनुजानाति १. तया त्रिविधत्रि| विधनंगकेनैव रागदेषोधमानमायालोहास्यायकलहादिभिः प्राणांतेऽपि मृषावाद ।
For Private and Personal Use Only