SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याम- रन जणनेनेति चेत्सत्यं, स हि प्रागतिचारविशुष्ट्यर्यमुक्तः, इह तु सामान्यतो निर्ज रार्थ इत्यपौनरुक्त्यं ६. दं षाविधं तपो लोकैरनधिलक्ष्यत्वात् शास्त्रांतरी यैश्च सम्य गनासेव्यमानत्वात् मोदप्राप्तावंतरंगत्वादन्यंतरकर्मणां तापकत्वाचान्यंतरमित्युच्यते. ॥ त्युक्तं तपःस्वरूपं ॥ अथ मप्राप्तस्य संयमस्य स्वरूपं किंचिद्दर्यते-सं मामस्त्येन यमनं सावधयो गेल्यो निवर्तन संयमः, स च सप्तदशविधस्तथाहि-पंचाश्रवा दरमण। पंचेंज्यिनिनिग्रहः कषायजयः ।। दंमत्रय वरतिश्चे-तिमयमः सप्तदश वेदः ॥ १ ॥ व्याख्या आश्रवपंचकं प्रातिपाना दलदणं तमादिरमणं पंचमहात्रतधारणमियर्थः. तेषां व तानां स्वरूपं चेदं-साधुस्त्रसान् स्थावरांश्च सर्वानपि जीवान मनसा ववसा का. येन च स्वयं न हंति न चान्यैर्घातयति नापि नंतमप्यनुजानाति १. तया त्रिविधत्रि| विधनंगकेनैव रागदेषोधमानमायालोहास्यायकलहादिभिः प्राणांतेऽपि मृषावाद । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy