________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म- प्रदिपति यावदंतरकरणदलिकं सकलमपि दीयते, अंतर्मुहूर्तेन च कालेन सकल | दलिकदयः, ततस्तस्मिन्ननिवृत्तिकरणे अवसिते नदीर्णे च मिथ्यात्वे अनुन्नवतः दीणे
अनुदीर्णे च, परिणामविशेषेण निरुद्योदये सति ऊपरदेशकल्पं मिथ्यात्वविवरमा| साद्य संग्रामे सुनटेंडो वैरिजयादत्यंताहादमिव परमानंदमयमपौलिकमोपशमिकं सम्यक्त्वमधिगति. तदा च ग्रीष्मतप्तस्य गोशीर्षचंदनरसेनेव तेन सम्यक्त्वेन ततस्यात्मनि अत्यद्भुतशैतव्यं प्रानवति, ततस्तत्र स्थितः सन् सत्तायां वर्तमानं मि. थ्यात्वं विशोध्य पुंजत्रयरूपेणावश्यं व्यवस्थापयति. यथा हि कश्चिन्मदनकौघवानीषधिविशेषेण विशोषयति, ते च शोध्यमानाः केचिनुध्यंति केचिदर्धशुधा एव ज. वंति, केचित्तेष्वति सर्वयैव न शुध्यंति, एवं जीवोऽप्यध्यवसायविशेषतो जिनवचनरुचिप्रतिबंधकदुष्टरसोबेदकरणेन मिथ्यात्वं शोधयति, तदपि शोन्यमानं शुधमर्धशुष्मशुद्धं च त्रिधा जायते, तत्स्थापना यथा-000 तत्र शुधः पुंजः सर्वधर्म
For Private and Personal Use Only