________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्म- सम्यक् प्रतिपत्त्यप्रतिबंधकत्वात्सम्यक् पुंज उच्यते, द्वितीयस्तु अशुE इति मिश्र प्रबोधः
| पुंज उच्यते. तदये तु जिनधर्मे औदासिन्यमेव नवति. अशुधस्तु अहंदादिषु
मिथ्यापतिपत्तिजनकत्वान्मिथ्यात्वपुंजोऽनिधीयते. तदेवमंतरकरणेन अंतर्मुहूर्त्तकाल॥१५॥
मौपशमिकसम्यक्त्वेऽनुभूयते, तदनंतरं नियमादसौ शुष्पुंजोदये दायोपशमिकसम्यग्दृष्टिः १ अर्धशुष्पुंजोदये मिश्रः २ अशुपुंजोदये सास्वादनस्पर्शनपूर्वकं मिथ्यादृष्टिनवति ३ किंच प्रथमं सम्यक्तत्वे लन्यमाने कश्चित्सम्यक्त्वेन सह देशविरतिं स. विरतिं वा प्रतिपद्यते नक्तं च शतकबृहच्चूणी___ "नवसमसम्मदिठ्ठी अंतरकरणनि कोइ देसविरपि लहर, को पमत्तनावंपि, सासाणो पुण न किंपिलहेइत्ति” एष कार्मग्रंथिकानिप्रायः, सैधांतिकानि प्रायः पुनरयं-अनादिमिथ्यादृष्टिः कोऽपि ग्रंथिनेदं विधाय तथाविधतीव्रपरिणामो| पेतत्वेनापूर्वकरणमारूढः सन् मिथ्यात्वं त्रिपुंजीकरोति. ततोऽनिवृत्तिकरणसामर्थ्यात्
For Private and Personal Use Only