________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रोतः
||pon
आत्म- | समागबन् तत्र संप्राप्तः, ततश्च दैवयोगात् स दर्डरो मार्गे श्रेणिकनृपाश्वखुरेण कुण- |
स्तदा तत्रैव शुन्नध्यानेन मृत्वा सौधर्मदेवलोके दर्दुरांकनामा महर्डिको देवः समुत्प
नः, नत्पत्तिसमयानंतरमेव चावधिज्ञानेन सर्वमपि प्राग्नववृत्तांतं स्मृत्वा मामत्र सम| वसृतं विझाय सद्यः समाग य वंदित्वा व उर्षि दर्शयित्वा च निजस्थानं गतः, अने न चेत्यमेतावती ऋधिः प्राप्ता, पुनर्गौतमेन पृष्टं स्वामिन्नयमितश्युत्वा क यास्यति ? भगवतोक्तं महाविदेहे नत्पद्य सेत्स्यति. श्येवं कुदृष्टिपरिचयोनवं विपाकं निशम्य सम्यक्त्ववद्भिः सर्वथैव तत्परिचयः परिहर्तव्यः, इति कुदृष्टिपरिचये नंदमणिकारवृत्तांतः ५। इत्येवं दूष्यते सम्यक्त्वमेजिरिति दूषणानि मानि शंकादीति पंच प्रोक्तानि. एतेषां च सम्यक्त्वमालिन्यहेतुत्वात् सम्यग्दृष्टिजिरवश्यं परिहारः कार्यः ॥ अथ प्रना वकाष्टकं व्याख्यायते
प्रवचनीत्यादि. तत्र प्रवचनं हादशांगीरूपं तदस्यास्ति अतिशयवदिति प्रवचनी,
For Private and Personal Use Only