SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- | गदत्तं हस्तिस्कंधे समारोप्य महोत्सवेन पुरमध्ये प्रवेशयामास. तदवसरे तादृग्धर्मप्र जावदर्शनाबोकाः सर्वेऽपि श्रीजिनधर्मप्रसंसां चक्रुः, तदा नागवसुकन्यापि नागदत्तं तथाविधाडंबरेण स्वगवादाधो निर्गत विझाय सद्यः कायोत्सर्ग पारयामास. ततोन॥ ४ ॥ पेण तं कोट्टपालमसदृषणदायकं मत्वा रुष्टेन सता तत्सर्वस्वं गृहीत्वा सेवकेन्यो ह. ननाझा दत्ता. तथा जीवदयापरेण नागदत्तेन स जीवन्मोचितः, ततो नागदत्तो ना. गवसुकन्यायाः स्वस्मिंस्तथाविधं तात्विकमनुरागं विज्ञाय मातृपितृकृतमहोत्सवेन शुनलमे तां परिणीतवान . तताश्चरकालं तया सह सांसारिकसुखान्यनुजय प्रांते सद्गुरु समीपे दीदां गृहीत्वा सम्यक संयममारभ्य समाधिना कालं कृत्वा देवपदं प्राप्तः, ३ति तृतीयव्रते नागदत्तकथानकं. एवमन्यैरपि जव्यजीवैः परमात्मसंपदमिबनिरदत्तादान यागो विधेयः, अत्र जाव. ना–णमवि चित्तेश्वं । अदिन्नदाणा निचविरयाणं ॥ समतिणमणिमुत्ताणं ।। For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy