________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | गदत्तं हस्तिस्कंधे समारोप्य महोत्सवेन पुरमध्ये प्रवेशयामास. तदवसरे तादृग्धर्मप्र
जावदर्शनाबोकाः सर्वेऽपि श्रीजिनधर्मप्रसंसां चक्रुः, तदा नागवसुकन्यापि नागदत्तं
तथाविधाडंबरेण स्वगवादाधो निर्गत विझाय सद्यः कायोत्सर्ग पारयामास. ततोन॥ ४ ॥
पेण तं कोट्टपालमसदृषणदायकं मत्वा रुष्टेन सता तत्सर्वस्वं गृहीत्वा सेवकेन्यो ह. ननाझा दत्ता. तथा जीवदयापरेण नागदत्तेन स जीवन्मोचितः, ततो नागदत्तो ना. गवसुकन्यायाः स्वस्मिंस्तथाविधं तात्विकमनुरागं विज्ञाय मातृपितृकृतमहोत्सवेन शुनलमे तां परिणीतवान . तताश्चरकालं तया सह सांसारिकसुखान्यनुजय प्रांते सद्गुरु समीपे दीदां गृहीत्वा सम्यक संयममारभ्य समाधिना कालं कृत्वा देवपदं प्राप्तः, ३ति तृतीयव्रते नागदत्तकथानकं.
एवमन्यैरपि जव्यजीवैः परमात्मसंपदमिबनिरदत्तादान यागो विधेयः, अत्र जाव. ना–णमवि चित्तेश्वं । अदिन्नदाणा निचविरयाणं ॥ समतिणमणिमुत्ताणं ।।
For Private and Personal Use Only