________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) वनिर्गतस्तदा नागवसुकन्या शुष्श्रघालोः स्वगतस्तदवस्थां विलोक्य स्वमनस्यतीवदुः मो. खमुहंती श्रीजिनमतापभ्राजनानिवारणार्थ स्वार्तृसंकटस्फेटनार्थ च सद्यः स्वगृह
जिनालये आगत्य शासनसुरीमनुस्मृत्य यदेदमकार्य विलयं यास्यति तदाहं कायो॥३॥
त्सर्ग पारयिष्ये इति मनसि निश्चयं विधाय धर्मध्यानं कुर्वती श्रीजिनप्रतिमा का. योत्सर्गेण तस्थौ.
अथ स कोट्टपालस्तं नागदत्तं स्मशाने नीत्वा यावत् शूलिकामारोपयतिस्म तावत् सा भमा, एवं वारत्रयं जातं, तदनंतरं पुनः श्रीजिनधर्ममाहात्म्यतः शासनसुरीकृ. तसाहाय्यात् शूलिकास्थाने सिंहासनं जातं. ये पुनस्तदानी खापहाराः कृतास्ते सर्वे. ऽपि मालाचरणतां प्राप्ताः, ततो विस्मितैर्लो कैः सर्वोऽप्ययं व्यतिकरो नृपाग्रे निवेदितो, नृपोऽपि तत्प्रवृत्तिश्रवणादतिविस्मितः मन् सद्यस्तत्रागत्य नागदत्तं स्वर्णसिंहासनोपवि|ष्टं विविधमाव्यालंकारविषितं च समोदय स्वकृतापराधं पुनः पुनः दामयित्वा ना. |
For Private and Personal Use Only