________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- ततः कोट्टपालः स्वपुरुषमुखात्तां प्रवृत्तिं श्रुत्वा कुपितः सन् अहर्निशं नागदत्त
स्य उलान्वेषणं चकार. अथैकदा चंचलतरमश्वमारुय राजवाटिकां गतो
राझः कर्णात् कुंमलमपतत्, तच्च नगरे बहुधा गवेषितमपि न वापि लब्धं. ॥३०॥
तस्मिन्नवसरे जिनगृहं गबता नागदत्तेन मार्गे तत्कुंडलं दृष्ट्वापि स्वयमदत्तादानस्य प्रत्याख्यातत्वात्तदगृहीत्वा जिननृहं गत्वा जिनपूजां विधाय श्रीजिनाग्रे कायोत्सर्गेण तस्थे. तस्मिन्नेवावसरे कुतश्चिदैवयोगात्त पृष्टितः समागबता कोट्टपालेन तत्कुंडलं दृष्ट्वा ऊरिति ततो गृहीत्वा दुष्टबुट्या नागदत्तशिरसि कलंकप्रदानार्थ सद्यो जिनालये आगत्य कायोत्सर्गस्थस्यैव तस्य कर्णे कुंमलं निक्षिप्य तं च गाढबंधनैर्वध्वा नृपसमी. पे निन्ये. नृपेण तस्य कर्णे स्वकुंमलदर्शनाचौरोऽयमिति निश्चित्य कुपितेन सता कोट्टपालंप्रति तद्दधादेशो दत्तः, ततः कोट्टपालोऽपि स्ववांछिनार्थ सफली नृतं मन्यमानो हृष्टः सन् नागदत्तंप्रति चौरमिव विमंवयन नागवसोः श्रेष्टिपुत्र्या गवादाधो या
For Private and Personal Use Only