________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- तिस्म, तस्य धनश्री म चार्या, तयोश्च नागदत्तनामा पुत्रः, स च बाल्यावस्थायामेव
सद्गुरुसंयोगाऊिनधर्मश्रामवाप्य संसारादिरक्तःसन् अदत्तादानविरमणवतं जग्राह, अ.
न्यान्यपि व्रतानि नियमांश्च प्रपन्नवान . एकदा तन्नगरष्टिकन्यया नागवसुनाम्न्या जि. ॥२३॥
नपूजार्थ जिनालये व्रत मार्गे तं नागदत्तं दृष्ट्वा तपसौचाग्यादिमोहितया सत्या ममास्मिन जवेऽयमेव शर्त्तास्तु इति मनसि निश्चयं विधाय स्वजनकंप्रति चिंतितार्थो निवेदितः, ततो जनकोऽपि तन्निश्चयं विज्ञाय नागदत्तपितुहं गत्वा तदने स्वकन्यानिग्रहं निवेदयामास. तदा सांसारिकयोगमनिबतापि नागदत्तेन सह तस्या विवाहः संयोजितः । तत एकदा तन्नगरकोट्टपालस्तां कन्यां दृष्ट्वा तपमोहितः सन् श्रेष्टिपाचे स्वपुरुषान संप्रेष्य तां मार्गितवान् . तदा श्रेष्टिना जणितं, एषा कन्या तु मया नागदत्ताय दत्तास्ति, ततो नान्यस्मै पुनर्दातुं शक्यते. 'सकृत्कन्याः प्रदीयंते ' | ति नीतिवचनात्. ।।
For Private and Personal Use Only