________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- । । एवं संकप्पणं कुण ॥ २३ ॥ व्याख्या-येषां मनः परकीयां ऋतिं संपत्तिं दृष्ट्वा प्रबोधः
एषा गृह्यमाणा सती वधबंधादिकारणत्वात्परावृतिः परानव एवेत्येवं संकल्पनं चिंतनं
करोति ते सत्पुरुषा धन्याः सुकृतिनो बोध्याः, ते हि परान्तेखि परभृतेरपि दूरीना॥३६॥
वमेव जंतीत्यर्थः ६. ____ अथ चौर्यस्य फलं दर्श्यते—वहबंधरोहमच्चू । चोरिज्जन हवंति ह लोए । नस्यनिवासधणकय-दारिदारंच परलोए ॥ २४॥ स्पष्टा न वरं वधो लकुटादिना प्र. हारः, बंधो रज्ज्वादिना बंधनं, रोधः कारागृहादौ, मृत्युः शिरश्छेदादिना. अथादत्ता. दानत्यागस्य दृष्टांतगर्मितं फलमुच्यते-जश्व जणपसंसा । परनवे सुगश्माश् हो. २ फलं ॥ मुक्के श्रदत्तदाने । तं जायं नागदत्तस्स ॥शा गाथार्थः सुगमः, जावार्थस्तु कथानकगम्यः, तच्चेदं
वाणारस्यां नगर्या जितशत्रुनाम राजासीत् . तत्र चैको धनदत्तनामा श्रेष्टी वस- /
For Private and Personal Use Only