________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-] शस्य प्राणनाशस्येव दुःखहेतुत्वात्, यत एवं ततो दयाबुः प्रत्याख्यातप्राणिवधः संस्तृ. प्रबोधः
णमात्रमप्यदत्तं परकीयं वस्तु न गृह्णाति. श्हेदं हाई-पूर्व यद्गृहिणोऽदत्ततृणादि
ग्रहणमनुज्ञातं तन्मार्गादौ निःस्वामिकतृणाद्यपेदं, ह तु तनिषेधः स स्वामिकापेदो ॥३५॥
दृष्टव्यः, दृश्यंते हि परसंचिततृणादिकग्रहणमप्यदत्तं गृहंतश्चौरखधबंधनादिकं लन्य मानाः, ततः परपरिगृहीतं तृणादिकमप्यदत्तं गृहिणा न गृहीतव्यमिति गाथार्थः । अथ ये विचारहीनचेतसश्चौर्येण श्रियमिति तानाश्रियोच्यते-कुलकित्तिकलंककरं । चोरिङ मा करेह कश्यावि ॥ इह वसणं पचखं । संदेहो अबलानस्स ॥ ॥ २१ ॥ स्पष्टा, नवरं व्यसनं कारागारनिवासवधबंधकरकर्त्तनादिदुःखं, किंच-काऊण चोरवित्तिं । जे अबुहा पहीलसंति संपत्तिं ॥ विसनकणेण जीविय- मिबंता ते विणस्संति ॥ ॥ एषापि सुगमार्था, अथोक्तलदाणव्यतिरिक्तानां श्लाघ्यत्वं द. | यते-ते धन्ना सप्पुरिसा । जेसिं पुण मणो पासिऊण परन्छ । एसा पराईच्चिय
For Private and Personal Use Only