________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| मदृष्टिन्निस्त्याज्यत्वाझा बोध्यं. अथैतच्चौर्य यावशिः प्रकारैस्लाज्यं भवति तथा दर्यप्रबोधः
ते.-नासीकयं निहिगयं । पडियं विसारिवं विश्र नठं । परमळ हिरंतो । निय
श्रबं को विणासे ॥ १५ ॥ व्याख्या-न्यासीकृतं स्थापनिकया मुक्तं १ निधिगतं ॥३४॥
निधानस्थं २ पतितं स्वजावानष्टं ३ विस्मारित कचिव्यग्रचित्ततया स्थितं धनस्वामिनो मरणात्केनापि न गृहीतं ५ नष्टं गतं ६एतावनिः प्रकारैः परार्थ नाम परऽव्यं हर न निजं स्वकीयं सकलसंपत्संपादनदमं पुण्यलदाणमर्थ कः सचेतनो विनाशयति? अपि तु न कश्चिदित्यर्थः । किं च परार्थग्रहणे सति न केवलं तृतीयवतन्नंगः, किं त्वाद्यव्रतनंगोऽपीत्युच्यते-जंप ममत्ति जंप । तं तं जीवस्स बाहिरा पाणा ॥तिपमित्तंपि अदिन्नं । दयाबुन तो न गिएहेश ॥१॥
व्याख्या-यावत्सचित्ताचित्तमिश्रवस्तु बाह्याः प्राणा नवंति, विविधा हि प्राणाः, थान्यंतरा बाह्याश्च, तत्राभ्यंतरा श्वासादायः, बाह्यास्तु ममत्वकारणं कनकदायः, तन्ना-
For Private and Personal Use Only