________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- लियवयणं । जे न हु नासंति जीवियतेवि ॥ सच्चे चेव रयाणं । तेसिं नमोसवसा.
| हूणं ॥ १ ॥ इति गावितं द्वितीयं व्रतं ॥ अथ तृतीय स्थूलादत्तादानविरमणवतं जा
व्यते.-स्थूलं यददत्तादानमदत्तवस्तुग्रहणं तस्मादिरमणं विरतिस्तपं यद्वतं तत्स्थू॥३३॥
लादत्तादानविरमणव्रतमुच्यते सचित्तादिस्थूलवस्तुवर्जनरूपमित्यर्थः, तथाहि-तश्यवयंमि चश्का । सचित्तचित्तथूलचोरिङ ॥ तिणमाश्तणुतेणिय-मेसो पुण मो. तुमसमडो ॥१॥ व्याख्या-गृहस्थस्तृतीये व्रतेऽदत्तादानविरतिरूपे सचित्तं विपदचतुष्पदादिकं, अचित्तं सुवर्णरूप्यादि, उपलदाणत्वान्मिश्रं चालंकृतस्त्रीप्रभृतिकं वस्तु, सविषयं स्थूलं चौर्य त्यजेत् . स्थूलत्वं चास्य स्थूलबुझेरपि निंद्यत्वाच्चौर्यव्यपदेशहेतु. त्वाबोध्यं, तर्हि सूक्ष्मस्य का वार्ता ? इत्याह-तृणं नदादिकं, यादिशब्दानदीजलवनकुसुमकरीपंधनादिकं तविषयं तनुकं सूदमं स्तैन्यं चौर्यमेष गृहस्थो मोक्तुमसमर्थः, तबिना मार्गादौ चतुष्पदादीनां निर्वाहामावात्. सूक्ष्मत्वं त्वस्य सूक्ष्मवस्तुविषयत्वात् सू.
For Private and Personal Use Only