________________
Shri Mahavir Jain Aradhana Kendra
घ्यात्म
प्रबोधः
॥१३२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धिं वावगणय्य गुरुणा त्वजा मेषा व्याख्याता इति साध्यं ददौ ततोऽयं मलिनात्मा प्रतिनिर्मलां मां स्वाधः चिपेत्यमर्षादिव तस्य स्फटिकमयी वेदिका सद्यः पुस्फोट. तथा कुपिता राज्यदेवता वसुं सिंहासनादधः पातयतिस्म तदा नारदोऽपि हे सर्वधर्मपरिष्ट त्वं दृष्टुमुचितो नेति तं निंदन सद्यस्ततो निरगात् पर्वतस्तु रे मूढ या गूढमंत्रेण किं कृतमिति जनैर्निद्यमानः सर्वया मानष्टो नृत्वा नन्नगरं तत्याज. वसुश्च राज्यदेव्या चपेटाप्रहारेण हतो दुतिकृत साहाय्या सप्तमं नरकं ययौ ततस्तस्यापराधिनः पट्टे यो यः पुत्र उपविष्टः स स क्रमेणाष्टो यावद्देवतया हतः यदुक्तंयो यः सूनुरुपावित | पट्टे तस्यापराधिनः ॥ स स देवतया जघ्ने । यावदष्टावक्र
मात् ॥ १ ॥
इति तीव्र सुनृपकथानकं || छं मृषावाद विपाकं निशम्य सर्वेऽपि व्या एतत्परिहारे तत्परा भवंतु, येन सर्वेष्टसिद्धिः संपद्यते यत्र नावना-थोवं पिप
For Private and Personal Use Only