________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) सुरूचे व सुतो मम सतीर्थत्वाबंधुः, गुरुपुत्रत्वाद्गुरुश्च वर्त्तते, तमद्य को इष्टि? इति मो. श्रुत्वा एकं स्ववदनं विना त्वज्ञातरं कोऽपि न हेष्टि, इति ब्रुवाणा सा सर्वमपि सूनो.
दिं निवेद्य, प्रातस्त्वया द्वयोर्मध्ये मत्पुत्रवाक्यं सत्यं कार्यमिति प्रार्थयामास. वसुः ॥३१॥
पाहाहं कापि मिथ्यावचनं न ब्रवीमि, ततोऽधुना कूटसादये गुरुवचनविपर्यये च तत्कथं वदेयं? सा प्रोवच हे वत्स! संप्रत्यमुना विचारेण सृतं, जीवरदायाः पुण्यं तेऽस्तु, मृषोक्तेः पापं मेऽस्तु. इति गाढाग्रहादसुपस्तद्वचनं मेने. अय प्रातःसमये वसु नृपे सनायां गते सति तौ नारदपर्वती विवदमानौ तत्र गत्वोच्चैःस्वरेण स्वपदं निवेदित वंती तदा मध्यस्थशालिनः सत्यलोका वमुं विझापयामासुः हे वसो सेयं वसुमती त्वयाद्य सत्यार्थीकृता, यत्राबालभावतस्त्वं कदापि सत्यव्रतं नामुंचः, तया सत्यस्यैव प्र. भावात देवैरपि सेवकीनतेरिख ते सिंहासनं व्योम्नि धार्यते. तस्मात् हे सत्यपायोधे अधुना सत्योक्त्यानयोर्वादं शमय? अयोत्पन्नदुर्मतिवसुस्तेषां वचोऽश्रुत्वैव तां स्वप्र
For Private and Personal Use Only