________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१३
॥
यात्म- | योः पदव्यलीकत्वे जिह्वादः पणोऽस्तु. अत्र प्रमाणं त्वावयोः सहाध्यायी वसुन
| पो भवतु. एतत् श्रुत्वा नारदः सत्यवादित्वाददोजः मन नमित्युक्त्वा केनापि कार्ये प्रबोधः
| पुरमध्ये ययो. तदा पुत्रस्नेहविह्वला जननी रहसि पर्वतकं प्रोचे हे वत्स त्वयाऽसावा.मनाशकपणो विहितो यतो मयापि त्वपितुः सकाशादजा व्रीहय इत्येवार्थः श्रुतोऽस्ति नान्यः. तस्मादधुनापि नारदमाकार्य तदसत्यं वचः दमयस्व ? मदो हिरोगाणामजीर्ण व सर्वापदां मूलमस्तीति परिहर. अथ सोऽवदत् हे मातः किमत्र म. यं? यतो जातस्य प्राणिन एकस्मिन दिनेऽवश्यं मृत्युवति, अतो यदुक्तं तक्तमेव अथ यद्भाव्यं तन्नविष्यति. ततो माता पुत्रस्यापन्निवारणाय वसुसमीपे जगाम, वसुर पितां प्रणम्य प्रीत्या स्वागतप्रश्नपूर्वकं प्रोवाच हे मातरिहागमनेनाद्य त्वया मयिमहान् प्रसादो विहितः, अथागमनकारणं वद ? किं ते ददामि ? तदा सावि चिरं जी. वेत्याद्याशीर्वचनपूर्वकं तं प्रोचे, हे राजन यथा पुत्रं जीवंतं पश्यामि तया कुरु? व..
For Private and Personal Use Only