________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- प्रीत्या पर्वतकस्य गृहं संप्राप्तः, तदा स विप्रो निजसजायां ऋग्वेदं व्याख्यातिस्म. तत्रा.
जैर्यष्टव्यमिति सूत्रे पर्वतेन मेषार्थ प्रोक्ते सति नारदः आः शांतं पापमित्युक्त्वा स्वक.
# पिधाय चोक्तवान हे भ्रातीतेनेव त्वया किमिदमुच्यते ? आवयोर्गुरुस्तु तदा अ.
| जशब्देन निवार्षिकवीहीन व्याख्यातवानिति. ॥११॥
अथ पर्वतो गुरूक्तं तमर्थ स्मरन्नपि अमीषामंतेवासिनां मयि अविश्वासो मानूदिति गर्वतो नारदंप्रति बनाषे, हे नारद त्वमेव ब्रांतोऽसि तन्मां ब्रांतं जल्पसि, यतो मेषार्थनाषिणो गुरोनिघंटुः सादयस्ति. नारदः प्राह द्विधा शब्दाः, मुख्यार्थवाचिनो गौणार्थवाचिनश्च, तत्र न जायते इत्यजा इत्येवं गौणार्थमजशब्दमत्र गुरुरुक्तवा. न्, न तु मुख्यार्थ, यदि पुनर्धामतां निघंटूक्तयैव शब्दार्थः प्रमाणं स्यात्तर्हि गुरुः कि मर्थ क्रियते? तस्मात् हे पर्वतक! धर्मोपदेशकं गुरुं एतां धार्मिकी श्रुतिं च बुंपन त्वं | लोकध्यं झुपसि, ततः पवतः सक्रोधं प्राह जोः किमनेन वृथा शुष्कवादेन? आव
For Private and Personal Use Only