________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| र्वतः पालयामास. नारदस्त्वधीतशास्त्रो यथारुचि अन्यत्रागात्, अनिचंऽभूपोऽपि का- | प्रबोधः
ले दीदां जग्राह, ततो वसुः पितृववसुमतीजारं बनार. ॥
अथासौ सकलेऽपि नृतले सत्यवादीति प्रसिा प्राप. तदनुरोधेनैव क्वचिदपि
मृषा न भवति. शश्च कोऽपि पिल्लो विंध्याटव्यां मृांप्रति बाणं मुमोच, परं तद्वा॥श्श न॥
पः स्खलितः सन् अंतरापतत्, तदा स चिल्लो बाणस्खलनकारणमन्वेषयन् अग्रेयाकाशवबस्फटिकशिलां करस्पर्शाद् झावा चिंतितवान , मयास्याः परतश्चरन् मृगो दृष्टस्तेन च मे बाणः स्खलितः, श्यं हि वडा शिला वसु नूपतेर्योग्यास्ति, इति विचिंत्यासौ प्रबन्नमागत्य वसोस्तां शिलामझापयत् . वसुरपि तस्मै धनं दत्वा तां ग्रहयामास. ततो जूपः शिल्पिनां पायें तस्या वेदिकां घायित्वा तानेकांते व्यापाद्य तद्दे दे. कोपरि निजं सिंहासनं न्यधात्, तदा लोकः सर्वोऽप्येवमवदत् अहो राज्ञः सिंहासनं सत्यप्रजावायोम्नि स्थितं, अमुं राजानं सत्येन देवा अपि सेवंते इति. एकदा नारदः ।
For Private and Personal Use Only