________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | हंति? यदा यत्र कोऽपि न पश्यति तत्रासौ हंतव्य इति जल्पतो गुरोरनिप्रायो ज्ञातः प्रबोधः
असौ न हंतव्य इति. यतोऽसौ पश्यति, अहं पश्यामि, शानिनः पश्यंति, परं यत्र न
कोऽपि पश्यति तत्स्थानं किमपि नास्ति. ततोऽहमेवं मन्ये कृपाबुरस्माकं गुरुः शिष्या॥ ७॥
न परीदितुमेवमादिशदिति विचिंत्य तेन कुर्कुटो न हतः, ततोऽसौ व्यावृत्य गुरुसमीपं गत्वा कुर्कुटा विघातस्य हेतुं विझपयतिस्म. गुरुणा चासावूर्ध्वगतिरिति निश्चित्य तुष्टेन सता तस्य प्रशंसा कृता. तावता च वसुपर्वतावागत्य हतः कुर्कुट इत्युक्तवतौ गुरुणा अरे युवां पठितमूझे विगित्यादिदुर्वाक्यस्तर्जिती, स्वयं च विषणेन सता मनसि चिंतितं मयि गुरौ प्राप्तेऽपि सति एतौ यदि अधोगतीनविष्यतस्तर्हि किं मे महा त्म्यं ? यहा दीणायुष्के पुरुषे राजवैद्योऽपि किं करोति? पुनश्वोचैःस्थलोपरि जलधरस्य वृष्टिरिखानयोर्विषये ममतावानध्यापनप्रयासोऽपि वृथा जातः, अथ नरकार्तिकार
हारनैर्मम सृतमिति विचिंत्य वैराग्यात्स नपाध्यायश्चारित्रं स्वीचकार. तत्पदं चप
For Private and Personal Use Only